• News
  • Blogs
  • Gurukulam
English हिंदी
  • About Us
    • Patron Founder
    • Origin of Mission
    • Mission Vision
    • Present Mentor
    • Blogs & Regional sites
    • DSVV
    • Organization
    • Our Establishments
    • Dr. Chinmay Pandya - Our pioneering youthful representative
  • Initiatives
    • Spiritual
    • Environment Protection
    • Social
    • Educational
    • Health
    • Corporate Excellence
    • Disaster Management
    • Training/Shivir/Camps
    • Research
    • Programs / Events
  • Read
    • Books
    • Akhandjyoti Magazine
    • News
    • E-Books
    • Events
    • Gayatri Panchang
    • Motivational Quotes
    • Geeta Jayanti 2023
    • Lecture Summery
  • Spiritual WIsdom
    • Thought Transformation
    • Revival of Rishi Tradition
    • Change of Era - Satyug
    • Yagya
    • Life Management
    • Foundation of New Era
    • Gayatri
    • Scientific Spirituality
    • Indian Culture
    • Self Realization
    • Sacramental Rites
  • Media
    • Social Media
    • Video Gallery
    • Audio Collection
    • Photos Album
    • Pragya Abhiyan
    • Mobile Application
    • Gurukulam
    • News and activities
    • Blogs Posts
    • YUG PRAVAH VIDEO MAGAZINE
  • Contact Us
    • India Contacts
    • Global Contacts
    • Shantikunj (Main Center)
    • Join us
    • Write to Us
    • Spiritual Guidance
    • Magazine Subscriptions
    • Shivir @ Shantikunj
    • Contribute Us
  • Login
  • About Us
    • Patron Founder
    • Origin of Mission
    • Mission Vision
    • Present Mentor
    • Blogs & Regional sites
    • DSVV
    • Organization
    • Our Establishments
    • Dr. Chinmay Pandya - Our pioneering youthful representative
  • Initiatives
    • Spiritual
    • Environment Protection
    • Social
    • Educational
    • Health
    • Corporate Excellence
    • Disaster Management
    • Training/Shivir/Camps
    • Research
    • Programs / Events
  • Read
    • Books
    • Akhandjyoti Magazine
    • News
    • E-Books
    • Events
    • Gayatri Panchang
    • Motivational Quotes
    • Geeta Jayanti 2023
    • Lecture Summery
  • Spiritual WIsdom
    • Thought Transformation
    • Revival of Rishi Tradition
    • Change of Era - Satyug
    • Yagya
    • Life Management
    • Foundation of New Era
    • Gayatri
    • Scientific Spirituality
    • Indian Culture
    • Self Realization
    • Sacramental Rites
  • Media
    • Social Media
    • Video Gallery
    • Audio Collection
    • Photos Album
    • Pragya Abhiyan
    • Mobile Application
    • Gurukulam
    • News and activities
    • Blogs Posts
    • YUG PRAVAH VIDEO MAGAZINE
  • Contact Us
    • India Contacts
    • Global Contacts
    • Shantikunj (Main Center)
    • Join us
    • Write to Us
    • Spiritual Guidance
    • Magazine Subscriptions
    • Shivir @ Shantikunj
    • Contribute Us
  • Login

About Us   >   Mission Vision   >   अस्माकं युगनिर्माणसत्सङ्कल्पः


अस्माकं युगनिर्माणसत्सङ्कल्पः

युगनिर्माणं यत्प्रति गायत्रीपरिवारः स्वनिष्ठया तत्परतापूर्वकम् अग्रसरः भवति, तस्य बीजं सत्सङ्कल्पः अस्ति। तस्मिन् एव आधारेण अस्माकं सर्वाणि चिन्तनानि, योजना:, गतिविधयः, कार्यक्रमाः च सञ्चालिताः भवन्ति, इदम् अस्माकं घोषणापत्रम् अपि वक्तुं शक्यते। अस्माकं मध्ये प्रत्येकजनः प्रतिदिनं धार्मिककर्मवत् प्रातःकाले इदं पठेत्, सामूहिकशुभअवसरेषु च कश्चित् एकः उच्चारणं कुर्यात्, इतरे जनाः तस्य अनुकरणं कुर्वन्तः पठेयुः।


अद्यत्वे प्रत्येकः विचारशीलः जनः अनुभवति यत् मानवीयचेतनायां तादृशाः दुर्गुणाः प्रचुराः जाताः येषां कारणेन अशान्तिः अव्यवस्था च व्याप्ता अस्ति। इत्थं स्थितौ परिवर्तनस्य आवश्यकता अनिवार्यतया दृश्यते, परन्तु इदं कार्यं केवलम् आकाङ्क्षया न सिध्यति, अत्र निश्चिता दिशा निर्धारणीया, तदर्थं सक्रियतया सङ्घटितं पदं क्षेप्तव्यम्। अन्यथा अस्माकं कामना कल्पनामात्रम् एव भविष्यति। युगनिर्माणसत्सङ्कल्पः तस्याम् एव दिशि निश्चितं पदम् अस्ति। अस्मिन् घोषणापत्रे सर्वाः भावनाः धर्मशास्त्रयोः आदर्शपरम्पराम् अनुसर्य व्यवस्थितेन प्रकारेण सरलभाषया सङ्क्षिप्तशब्दैः प्रतिपादिताः। एतासु भावनासु चिन्तनं कृत्वा निश्चयं कुर्मः यत् अस्माभिः स्वजीवनम् अस्मिन् एव ढाँचयां ढालनीयम्। इतरेभ्यः उपदेशं दातुम् अपेक्षया अस्मिन् सङ्कल्पपत्रे आत्मनिर्माणम् एव सर्वतोमुखं ध्येयम्। इतरेभ्यः किमपि कर्तुं वक्तुं प्रभावशाली उपायः एकः एव यत् वयं स्वयम् एव तत् कर्तुम् आरभेमहि। स्वस्य निर्माणम् एव युगनिर्माणस्य अत्यन्तं महत्वपूर्णं पदं भवितुम् अर्हति। बिन्दुबिन्दुजलसङ्गमेन एव समुद्रः निर्मितः। एकैकः सज्जनः मिलित्वा एव सज्जनसमाजः भविष्यति। व्यक्तिगतनिर्माणस्य व्यापकस्वरूपम् एव युगनिर्माणरूपेण परिलक्ष्यते।


 प्रस्तुतस्य युगनिर्माणसत्सङ्कल्पस्य भावनानां स्पष्टीकरणं विवेचनं च पाठकः अस्याः पुस्तकस्य अग्रेषु लेखेषु पठिष्यति। एताः भावनाः यदा वयं स्वान्तःकरणे गाढतया अवधारिष्यामः, तदा तस्य सामूहिकस्वरूपं युगाकाङ्क्षारूपेण प्रकटं भविष्यति, तस्याः पूर्तये च अनेके देवाः, अनेके महामानवाः, नरतने नारायणरूपं धृत्वा प्रकटिताः भविष्यन्ति। युगपरिवर्तनाय यस्यावतारस्य आवश्यकता भवति, सः प्रथमम् आकाङ्क्षारूपेणैव अवतरति। अस्यैव अवतारस्य सूक्ष्मस्वरूपं युगनिर्माणसत्सङ्कल्पः अस्ति, अस्य महत्वं वयं गम्भीरतया मूल्याङ्कनं कर्तुम् अर्हामः। युगनिर्माणसत्सङ्कल्पस्य प्रारूपं निम्नप्रकारम् अस्ति।

 

1. वयं ईश्वरं सर्वव्यापिनं न्यायकारिणं मत्वा तस्यानुशासनं स्वजीवने आरोपयिष्यामः।

अर्थः (विस्तारतः):
वयं मन्यामहे यत् ईश्वरः सर्वत्र विद्यमानः अस्मान् निरीक्षते। अतः वयं स्वजीवने तस्य शिक्षाणाम अनुशासनस्य च पालनं कर्तुम् अर्हामः। ईश्वरस्य न्यायं स्वीकृत्य जीवने सत्यं शान्तिं च आनेतुम् अर्हामः।

अनुकरणस्य प्रक्रिया:

  • ईश्वरस्य उपस्थितिं सर्वदा स्मरन्तः उचितं कार्यं कर्तुं यतेरन्।

  • प्रत्येकं निर्णये कार्ये च ईश्वरानुशासनं मनसि निधाय निष्कलङ्कनियत्या कार्यं कुर्युः।

  • सत्यस्य पालनं कुर्युः, यद्यपि परिस्थितिः कीदृशी भवेत्।

  • आत्मानं शोधयितुम् आत्मचिन्तनं कुर्युः, अनेन विश्वासेन जीवनं यापयेयुः यत् प्रत्येकस्मिन् कार्ये ईश्वरः अस्माभिः सह अस्ति।

 

2. शरीरं भगवतः मन्दिरं मत्वा आत्मसंयमेन नियमिततया च आरोग्यस्य रक्षणं करिष्यामः।

अर्थः (विस्तारतः):
अस्माकं शरीरं भगवतः मन्दिरम् अस्ति, अतः इदं स्वस्थं रक्षितुं शरीरं प्रति संयमं स्थापयितुं च अस्माकं दायित्वम् अस्ति। स्वच्छता, व्यायामः, संतुलित-आहारः, समये विश्रामः च अस्माकं स्वास्थ्यं रक्षति।

अनुकरणस्य प्रक्रिया:

  • प्रतिदिनम् एकस्मिन् समये भोजनं कुर्युः, शुद्धम् आहारं च सेवेरन्।

  • नियमितं व्यायामं स्वदिनचर्यायां योजयेयुः।

  • सुखनिद्रां लभेरन् येन शरीरं मनः च स्वस्थं तिष्ठेत्।

  • दुर्व्यसनेभ्यः यथा धूम्रपानं, मद्यपानम् इत्यादिभ्यः विरमेयुः।

  • समये समये स्वस्य स्वास्थ्यपरीक्षणं कारयेयुः।

 

3. मनः कुविचारेभ्यः दुर्भावनाभ्यः च रक्षितुं स्वाध्यायस्य सत्सङ्गस्य च व्यवस्थां करिष्यामः।

अर्थः (विस्तारतः):
अस्माकं मनसि शुद्धाः सकारात्मकाः च विचारः भवेयुः। तदर्थं वयं उत्तमपुस्तकानाम् अध्ययनं (स्वाध्यायः) सज्जनेभ्यः सह समययापनं (सत्सङ्गः) च कुर्मः।

अनुकरणस्य प्रक्रिया:

  • प्रतिदिनं न्यूनतमं दशपञ्चदश मिनट् सकारात्मक-पुस्तकानि पठेयुः ध्यानं वा कुर्युः।

  • सत्सङ्गे भागं गृह्णन्तु उत्तमविचारैः च स्वमनः पोषयेयुः।

  • कुविचारान् दूरीकर्तुं नकारात्मकतां त्यजेयुः।

  • दिने कश्चित् समयः शान्त्यां यापनीयः येन मनः सन्तुलितं सकारात्मकं च भवेत्।

 

4. इन्द्रियसंयमस्य, अर्थसंयमस्य, समयसंयमस्य, विचारसंयमस्य च सततम् अभ्यासं करिष्यामः।

अर्थः (विस्तारतः):
इन्द्रियाणां, समयस्य, धनस्य, विचाराणां च संयमः आवश्यकः। एतेन जीवने सन्तुलनं समृद्धिः च भवति।

अनुकरणस्य प्रक्रिया:

  • आत्मानम् इन्द्रियसुखेषु न लिप्तं कुर्युः। यथा अधिकभोजनात् विरमन्तु व्यायामं च कुर्युः।

  • समयस्य सदुपयोगं कुर्युः, किमपि कार्यं विचारं विना न कुर्युः।

  • धनं केवलम् उपयुक्तकार्येषु व्ययेयुः, भौतिकसुखेषु मा क्षिपेयुः।

  • स्वविचाराणां नियन्त्रणं कुर्युः, नकारात्मकचिन्तनात् विरम्य सकारात्मकचिन्तनं कुर्युः।

 

5. स्वात्मानं समाजस्य अभिन्नम् अङ्गं मत्वा सर्वेषां हिताय स्वहितं चिन्तयिष्यामः।

अर्थः (विस्तारतः):
वयं स्वात्मानं समाजस्य भागं मन्यामहे, अतः समाजकल्याणार्थं कार्यं कर्तुम् अस्माकं कर्तव्यम्। परहिताय स्वहितम्।

अनुकरणस्य प्रक्रिया:

  • समाजे यदा असमानता अन्यायः वा दृश्यते तदा मौनं न धारयेयुः।

  • सामूहिककार्येषु भागं गृह्णीयुः इतरेषां च सहायतां कुर्युः।

  • आर्तानां सहायतां कुर्युः, कालेन, ऊर्जया धनेन वा।

  • समाजपरिवर्तनाय स्वकर्तव्यानि पालयेयुः।

 

6. मर्यादाः पालयिष्यामः, वर्जनेभ्यः च विरमिष्यामः, नागरिककर्तव्यानि पालयिष्यामः, समाजनिष्ठाः च भविष्यामः।

अर्थः (विस्तारतः):
वयं मर्यादाः सामाजिकनियमान् च पालयिष्यामः। समाजस्य नियमानाम् उल्लङ्घनं न कुर्मः।

अनुकरणस्य प्रक्रिया:

  • स्वकर्तव्यानि पालयेयुः, यथा मताधिकारस्य प्रयोगः, विधि-पालनम् इत्यादीनि।

  • सामाजिकमर्यादाः पालयेयुः, यथा अनुशासनस्य, सम्मानस्य, शिष्टाचारस्य च पालनम्।

  • यदा किमपि अनुचितं कार्यं पश्यन्ति तदा मौनं न पालयेयुः, तस्य विरोधं कुर्युः।

  • स्वव्यवहारेषु कार्येषु च समाजहितं ध्यायेयुः।

 

7. समझदारीम्, ईमानदारीम्, जिम्मेदारीम्, बहादुरीं च जीवनस्य अविच्छिन्नम् अङ्गं मनिष्यामः।

अर्थः (विस्तारतः):
अस्माकं जीवनस्य प्रत्येकं पदं समझदारीम्, ईमानदारीम्, जिम्मेदारीम्, बहादुरीं च आश्रित्य भवेत्।

अनुकरणस्य प्रक्रिया:

  • प्रत्येकस्मिन् निर्णये बुद्धिमत्तायाः पालनं कुर्युः।

  • सर्वथा ईमानदाराः भवेयुः, यद्यपि परिस्थितिः कीदृशी भवेत्।

  • स्वजिम्मेदारिनिर्वाहार्थं पूर्णं यत्नं कुर्युः।

  • साहसिककार्याणि कुर्युः, यथा समाजे सुधारार्थं स्वरम् उद्धरेयुः।

 

8. सर्वत्र माधुर्यस्य, स्वच्छतायाः, सादगीस्य, सज्जनतायाः च वातावरणं सृक्ष्यामः।

अर्थः (विस्तारतः):
अस्माकं कार्यैः व्यवहारैः च सकारात्मकं, शुद्धं, सज्जनं च वातावरणं निर्मातव्यम्।

अनुकरणस्य प्रक्रिया:

  • प्रतिदिनं येन केनचित् मिलन्तु, तेषां स्वागतं स्मितेन सौम्यतया च कुर्युः।

  • स्वगृहं कार्यस्थलं च स्वच्छं रक्षेयुः।

  • सादगी एव सुन्दरता इति अवगच्छेयुः तथैव च जीवनं यापयेयुः।

  • सज्जनतया व्यवहारं कुर्युः, कमपि च न पीडयेयुः।

 

9. अनीत्या प्राप्तस्य सफलतायाः अपेक्षया नीत्या चलन्तः असफलतां शिरसा धारयिष्यामः।

अर्थः (विस्तारतः):
वयं मन्यामहे यत् अनुचितमार्गेण प्राप्त सफलता न कापि सफलता। वयं ईमानदारीपूर्वकं कार्यं कर्तुम् अर्हामः, यद्यपि असफलता एव प्राप्यते।

अनुकरणस्य प्रक्रिया:

  • कस्यामपि परिस्थित्यां नकलं छलं वा न कुर्युः।

  • स्वकार्येषु सत्यताम् ईमानदारीं च रक्षेयुः।

  • असफलतायाः भयं न कुर्युः, अपि तु ताम् शिक्षणसुधारयोः अवसरत्वेन गृह्णीयुः।

 

10. मनुष्यस्य मूल्याङ्कनस्य कसौटी तस्य सफलताः, योग्यताः, विभूतयः च न, अपि तु तस्य सद्विचाराः सत्कर्माणि च मनिष्यामः।

अर्थः (विस्तारतः):
वयं कमपि जनं तस्य सफलतया धनेन वा न, अपि तु तस्य सद्विचारैः सत्कर्मभिः च मूल्याङ्कनं करिष्यामः।

अनुकरणस्य प्रक्रिया:

  • स्वव्यक्तिगतजीवने इतरेभ्यः सह आदरेण व्यवहारं कुर्युः।

  • कदापि कमपि तस्य सफलताम् आधृत्य नापरिच्छेयुः।

  • स्वविचारान् कर्माणि च उचितदिशं प्रति स्थापयेयुः येन समाजे योगदानं दातुं शक्यते।

 

11. इतरेभ्यः सह तादृशं व्यवहारं न करिष्यामः यः अस्मभ्यं स्वस्मै न रोचते।

अर्थः (विस्तारतः):
वयं इतरेभ्यः सह तादृशं व्यवहारं करिष्यामः यादृशं वयं स्वस्मै कामयेमहि।

अनुकरणस्य प्रक्रिया:

  • कदापि केनचित् सह क्रूरताम्, असम्मानं, असत्यं वा न वदेयुः।

  • येन केनचित् सह सम्भाषणकाले तस्य सम्मानं कुर्युः, तम् अवगन्तुं च यतेरन्।

  • सर्वदा उत्तमान् सकारात्मकान् च शब्दान् प्रयुञ्जीरन्।

 

12. नरनारी परस्परं पवित्रां दृष्टिं धारयिष्यन्ति।

अर्थः (विस्तारतः):
वयं पुरुषं महिलां च समानदृष्ट्या पश्येम, सम्मानं च दद्मः।

अनुकरणस्य प्रक्रिया:

  • महिलां पुरुषं च समानरूपेण पश्येयुः, न केवलं भोगवस्तुत्वेन।

  • समाजे महिलानाम् अधिकारान् समर्थयेयुः, सम्मानं च कुर्युः।

 

13. संसारें सत्प्रवृत्तीनां पुण्यप्रसाराय स्वसमयस्य, प्रभावस्य, ज्ञानस्य, पुरुषार्थस्य, धनस्य च एकम् अंशं नियमितरूपेण योजयिष्यामः।

अर्थः (विस्तारतः):
अस्माकम् उद्देश्यं केवलं व्यक्तिगतसुखं न, अपि तु समाजे सज्जनतायाः पुण्यस्य च प्रसारः।

अनुकरणस्य प्रक्रिया:

  • समयस्य, धनस्य, इतराणां च साधनानाम् अंशं समाजसेवायां योजयेयुः।

  • समाजस्य प्रत्येकजनार्थं किमपि कर्तुं यतेरन्।

 

14. परम्पराणाम् अपेक्षया विवेकं महत्वं दास्यामः।

अर्थः (विस्तारतः):
वयं काचित् परम्परा केवलम् अस्याः कारणात् न स्वीकरिष्यामः यत् सा परम्परा अस्ति, अपि तु तां तर्केण विवेकेन च स्वीकरिष्यामः।

अनुकरणस्य प्रक्रिया:

  • परम्पराणां पालनकाले तेषाम् उद्देश्यं महत्वं च अवगच्छेयुः।

  • विवेकेन कार्यं कुर्युः अन्धविश्वासात् च विरमेयुः।

 

15. सज्जनानां सङ्घटनार्थम्, अनीत्या सह युद्धार्थम्, नवसृष्टेः गतिविधीषु च पूर्णां रुचिं धारयिष्यामः।

अर्थः (विस्तारतः):
वयं सज्जनान् एकत्र करिष्यामः, नूतनतां सुधारं च आनेतुं पूर्णं यत्नं च करिष्यामः।

अनुकरणस्य प्रक्रिया:

  • शुभकार्येषु भागं गृह्णीयुः नकारात्मकतायाः च विरोधं कुर्युः।

  • नवविचाराणां सुधारस्य च दिशि पदं क्षिपेयुः।

 

16. राष्ट्रियैकतायाः समतायाः च प्रति निष्ठाष्णाः भविष्यामः। जात्याः, लिङ्गात्, भाषायाः, प्रान्तात्, सम्प्रदायात् इत्यादिभ्यः कारणेभ्यः परस्परं कमपि भेदभावं न करिष्यामः।

अर्थः (विस्तारतः):
वयं सर्वे मनुष्याः समानाः स्मः, अतः वयं सर्वैः सह समानव्यवहारं कर्तुम् अर्हामः।

अनुकरणस्य प्रक्रिया:

  • भेदभावात् विरमन्तु समतायाः च पालनं कुर्युः।

  • समाजे ऐक्यं रक्षितुं कार्यं कुर्युः।

 

17. मनुष्यः स्वभाग्यस्य निर्माता स्वयम् अस्ति, अस्य विश्वासस्य आधारेण अस्माकं मान्यता अस्ति यत् वयं उत्कृष्टाः भविष्यामः इतरेभ्यः श्रेष्ठान् च करिष्यामः चेत् युगम् अवश्यं परिवर्तिष्यते।

अर्थः (विस्तारतः):
वयं स्वजीवनस्य निर्मातारः स्मः, यदि वयं स्वात्मानं शोधयिष्यामः इतरेषां च सहायतां करिष्यामः चेत् युगे परिवर्तनं भविष्यति।

अनुकरणस्य प्रक्रिया:

  • स्वात्मानं निरन्तरं शोधयितुं यतेरन्।

  • इतरेषाम् उन्नत्यै सहायतां कुर्युः, समाजं च श्रेष्ठं कर्तुं योगदानं दद्युः।

 

18. ‘‘वयं परिवर्तिष्यामः - युगं परिवर्तिष्यते’’, ‘‘वयं सुधरिष्यामः - युगं सुधरिष्यते’’ अस्य तथ्यस्य उपरि अस्माकं पूर्णः विश्वासः अस्ति।

अर्थः (विस्तारतः):
अस्माकं परिवर्तनेन एव समाजे युगे च परिवर्तनं भविष्यति। एषः विश्वासः अस्मान् स्वकर्तव्यानि कर्तुं प्रेरयति।

अनुकरणस्य प्रक्रिया:

  • स्वात्मानं शोधयितुं प्रयत्नं कुर्युः।

  • विश्वासं कुर्युः यत् क्षुद्राः सकारात्मकाः प्रयत्नाः महान्तं परिवर्तनम् आनेष्यन्ति।

Releted Links

  • History and Achievements
  • Social Reforms
  • अस्माकं युगनिर्माणसत्सङ्कल्पः
  • Origin of Mission
  • Vichar Kranti Abhiyan
  • Philosophy
  • Vichar Kranti Abhiyan
About Shantikunj

Shantikunj has emerged over the years as a unique center and fountain-head of a global movement of Yug Nirman Yojna (Movement for the Reconstruction of the Era) for moral-spiritual regeneration in the light of hoary Indian heritage.

Navigation Links
  • Home
  • Literature
  • News and Activities
  • Quotes and Thoughts
  • Videos and more
  • Audio
  • Join Us
  • Contact
Write to us

Click below and write to us your commenct and input.

Go

Copyright © SRI VEDMATA GAYATRI TRUST (TMD). All rights reserved. | Design by IT Cell Shantikunj